Original

वृक्षाद्वृक्षं प्रधावन्स गिरींश्चापि नदीन्नदीम् ।बभूव विलपन्रामः शोकपङ्कार्णवप्लुतः ॥ ११ ॥

Segmented

वृक्षाद् वृक्षम् प्रधावन् स गिरींः च अपि नदीन् नदीम् बभूव विलपन् रामः शोक-पङ्क-अर्णव-प्लुतः

Analysis

Word Lemma Parse
वृक्षाद् वृक्ष pos=n,g=m,c=5,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
प्रधावन् प्रधाव् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गिरींः गिरि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
नदीन् नदि pos=n,g=m,c=2,n=p
नदीम् नदी pos=n,g=f,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
विलपन् विलप् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
अर्णव अर्णव pos=n,comp=y
प्लुतः प्लु pos=va,g=m,c=1,n=s,f=part