Original

यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् ।शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते ॥ १० ॥

Segmented

यत्नान् मृगयमाणस् तु न आससाद वने प्रियाम् शोक-रक्त-ईक्षणः शोकाद् उन्मत्त इव लक्ष्यते

Analysis

Word Lemma Parse
यत्नान् यत्न pos=n,g=m,c=5,n=s
मृगयमाणस् मृगय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
pos=i
आससाद आसद् pos=v,p=3,n=s,l=lit
वने वन pos=n,g=n,c=7,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
शोक शोक pos=n,comp=y
रक्त रक्त pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
शोकाद् शोक pos=n,g=m,c=5,n=s
उन्मत्त उन्मद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat