Original

भृशमाव्रजमानस्य तस्याधोवामलोचनम् ।प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते ॥ १ ॥

Segmented

भृशम् आव्रजमानस्य तस्य अधस् वाम-लोचनम् प्रास्फुरच् च अस्खलत् रामो वेपथुः च अस्य जायते

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
आव्रजमानस्य आव्रज् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अधस् अधस् pos=i
वाम वाम pos=a,comp=y
लोचनम् लोचन pos=n,g=n,c=1,n=s
प्रास्फुरच् प्रस्फुर् pos=v,p=3,n=s,l=lan
pos=i
अस्खलत् स्खल् pos=v,p=3,n=s,l=lan
रामो राम pos=n,g=m,c=1,n=s
वेपथुः वेपथु pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat