Original

प्रचोद्यमानेन मया गच्छेति बहुशस्तया ।प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ॥ ९ ॥

Segmented

प्रचोद्यमानेन मया गच्छ इति बहुशस् तया प्रत्युक्ता मैथिली वाक्यम् इदम् त्वद्-प्रत्यय-अन्वितम्

Analysis

Word Lemma Parse
प्रचोद्यमानेन प्रचोदय् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
बहुशस् बहुशस् pos=i
तया तद् pos=n,g=f,c=3,n=s
प्रत्युक्ता प्रतिवच् pos=va,g=f,c=1,n=s,f=part
मैथिली मैथिली pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
त्वद् त्वद् pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=2,n=s