Original

न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः ।प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ॥ ६ ॥

Segmented

न स्वयम् कामकारेण ताम् त्यक्त्वा अहम् इह आगतः प्रचोदितस् तया एव उग्रैः त्वद्-सकाशम् इह आगतः

Analysis

Word Lemma Parse
pos=i
स्वयम् स्वयम् pos=i
कामकारेण कामकार pos=n,g=m,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
प्रचोदितस् प्रचोदय् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
एव एव pos=i
उग्रैः उग्र pos=n,g=n,c=3,n=p
त्वद् त्वद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part