Original

एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः ।भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ ५ ॥

Segmented

एवम् उक्तस् तु सौमित्रिः लक्ष्मणः शुभ-लक्षणः भूयो दुःख-समाविष्टः दुःखितम् रामम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
दुःख दुःख pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
दुःखितम् दुःखित pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan