Original

शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसंश्रवम् ।उदाहृतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥ २५ ॥

Segmented

शर-आहतेन एव तदा आर्तया गिरा स्वरम् मे आलम्ब्य सुदूर-संश्रवम् उदाहृतम् तद् वचनम् सु दारुणम् त्वम् आगतो येन विहाय मैथिलीम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
आहतेन आहन् pos=va,g=m,c=3,n=s,f=part
एव एव pos=i
तदा तदा pos=i
आर्तया आर्त pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
स्वरम् स्वर pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आलम्ब्य आलम्ब् pos=vi
सुदूर सुदूर pos=a,comp=y
संश्रवम् संश्रव pos=a,g=m,c=2,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
विहाय विहा pos=vi
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s