Original

विकृष्य चापं परिधाय सायकं सलील बाणेन च ताडितो मया ।मार्गीं तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः ॥ २४ ॥

Segmented

विकृष्य चापम् परिधाय सायकम् सलील-बाणेन च ताडितो मया मार्गीम् तनुम् त्यज्य च विक्लव-स्वरः बभूव केयूर-धरः स राक्षसः

Analysis

Word Lemma Parse
विकृष्य विकृष् pos=vi
चापम् चाप pos=n,g=m,c=2,n=s
परिधाय परिधा pos=vi
सायकम् सायक pos=n,g=m,c=2,n=s
सलील सलील pos=a,comp=y
बाणेन बाण pos=n,g=m,c=3,n=s
pos=i
ताडितो ताडय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मार्गीम् मार्ग pos=a,g=f,c=2,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
त्यज्य त्यज् pos=vi
pos=i
विक्लव विक्लव pos=a,comp=y
स्वरः स्वर pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
केयूर केयूर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s