Original

सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः ।क्रोधस्य वशमागम्य नाकरोः शासनं मम ॥ २२ ॥

Segmented

सर्वथा त्व् अपनीतम् ते सीतया यत् प्रचोदितः क्रोधस्य वशम् आगम्य न अकरोः शासनम् मम

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
त्व् तु pos=i
अपनीतम् अपनी pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
सीतया सीता pos=n,g=f,c=3,n=s
यत् यत् pos=i
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
क्रोधस्य क्रोध pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
pos=i
अकरोः कृ pos=v,p=2,n=s,l=lan
शासनम् शासन pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s