Original

न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम् ।क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः ॥ २१ ॥

Segmented

न हि ते परितुष्यामि त्यक्त्वा यद् यासि मैथिलीम् क्रुद्धायाः परुषम् श्रुत्वा स्त्रिया यत् त्वम् इह आगतः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
परितुष्यामि परितुष् pos=v,p=1,n=s,l=lat
त्यक्त्वा त्यज् pos=vi
यद् यत् pos=i
यासि या pos=v,p=2,n=s,l=lat
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
क्रुद्धायाः क्रुध् pos=va,g=f,c=6,n=s,f=part
परुषम् परुष pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part