Original

जानन्नपि समर्थं मां रक्षसां विनिवारणे ।अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान् ॥ २० ॥

Segmented

जानन्न् अपि समर्थम् माम् रक्षसाम् विनिवारणे अनेन क्रोध-वाक्येन मैथिल्या निःसृतो भवान्

Analysis

Word Lemma Parse
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
समर्थम् समर्थ pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विनिवारणे विनिवारण pos=n,g=n,c=7,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
क्रोध क्रोध pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
मैथिल्या मैथिली pos=n,g=f,c=6,n=s
निःसृतो निःसृ pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s