Original

एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः ।अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः ॥ १९ ॥

Segmented

एवम् ब्रुवाणम् सौमित्रिम् रामः संताप-मोहितः अब्रवीद् दुष्कृतम् सौम्य ताम् विना यत् त्वम् आगतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
संताप संताप pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
दुष्कृतम् दुष्कृत pos=a,g=n,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
विना विना pos=i
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part