Original

एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः ।क्रोधात्प्रस्फुरमाणौष्ठ आश्रमादभिनिर्गतः ॥ १८ ॥

Segmented

एवम् उक्तो हि वैदेह्या संरब्धो रक्त-लोचनः क्रोधात् प्रस्फुरत्-ओष्ठः आश्रमाद् अभिनिर्गतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
रक्त रक्त pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
प्रस्फुरत् प्रस्फुर् pos=va,comp=y,f=part
ओष्ठः ओष्ठ pos=n,g=m,c=1,n=s
आश्रमाद् आश्रम pos=n,g=m,c=5,n=s
अभिनिर्गतः अभिनिर्गम् pos=va,g=m,c=1,n=s,f=part