Original

रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि ।राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे ॥ १७ ॥

Segmented

रिपुः प्रच्छन्न-चारी त्वम् मद्-अर्थम् अनुगच्छसि राघवस्य अन्तर-प्रेप्सुः तथा एनम् न अभिपद्यसे

Analysis

Word Lemma Parse
रिपुः रिपु pos=n,g=m,c=1,n=s
प्रच्छन्न प्रच्छद् pos=va,comp=y,f=part
चारी चारिन् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुगच्छसि अनुगम् pos=v,p=2,n=s,l=lat
राघवस्य राघव pos=n,g=m,c=6,n=s
अन्तर अन्तर pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
तथा तथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
अभिपद्यसे अभिपद् pos=v,p=2,n=s,l=lat