Original

संकेताद्भरतेन त्वं रामं समनुगच्छसि ।क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे ॥ १६ ॥

Segmented

संकेताद् भरतेन त्वम् रामम् समनुगच्छसि क्रोशन्तम् हि यथा अत्यर्थम् न एनम् अभ्यवपद्यसे

Analysis

Word Lemma Parse
संकेताद् संकेत pos=n,g=m,c=5,n=s
भरतेन भरत pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
समनुगच्छसि समनुगम् pos=v,p=2,n=s,l=lat
क्रोशन्तम् क्रुश् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
यथा यथा pos=i
अत्यर्थम् अत्यर्थम् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभ्यवपद्यसे अभ्यवपद् pos=v,p=2,n=s,l=lat