Original

एवमुक्ता तु वैदेही परिमोहितचेतना ।उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥ १४ ॥

Segmented

एवम् उक्ता तु वैदेही परिमोहय्-चेतना उवाच अश्रूणि मुञ्चन्ती दारुणम् माम् इदम् वचः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
परिमोहय् परिमोहय् pos=va,comp=y,f=part
चेतना चेतना pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
मुञ्चन्ती मुच् pos=va,g=f,c=1,n=s,f=part
दारुणम् दारुण pos=a,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s