Original

अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका ।न चास्ति त्रिषु लोकेषु पुमान्यो राघवं रणे ।जातो वा जायमानो वा संयुगे यः पराजयेत् ॥ १३ ॥

Segmented

अलम् वैक्लव्यम् आलम्ब्य स्वस्था भव निरुत्सुका न च अस्ति त्रिषु लोकेषु पुमान् यो राघवम् रणे जातो वा जायमानो वा संयुगे यः पराजयेत्

Analysis

Word Lemma Parse
अलम् अलम् pos=i
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
स्वस्था स्वस्थ pos=a,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
निरुत्सुका निरुत्सुक pos=a,g=f,c=1,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
पुमान् पुंस् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
जायमानो जन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
पराजयेत् पराजि pos=v,p=3,n=s,l=vidhilin