Original

किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् ।विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ।न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ १२ ॥

Segmented

किंनिमित्तम् तु केन अपि भ्रातुः आलम्ब्य मे स्वरम् विस्वरम् व्याहृतम् वाक्यम् लक्ष्मण त्राहि माम् इति न भवत्या व्यथा कार्या कुनारी-जन-सेविता

Analysis

Word Lemma Parse
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=2,n=s
तु तु pos=i
केन pos=n,g=m,c=3,n=s
अपि अपि pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
आलम्ब्य आलम्ब् pos=vi
मे मद् pos=n,g=,c=6,n=s
स्वरम् स्वर pos=n,g=m,c=2,n=s
विस्वरम् विस्वर pos=a,g=n,c=1,n=s
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
त्राहि त्रा pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
pos=i
भवत्या भवत् pos=a,g=f,c=3,n=s
व्यथा व्यथा pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
कुनारी कुनारी pos=n,comp=y
जन जन pos=n,comp=y
सेविता सेव् pos=va,g=f,c=1,n=s,f=part