Original

विगर्हितं च नीचं च कथमार्योऽभिधास्यति ।त्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि ॥ ११ ॥

Segmented

विगर्हितम् च नीचम् च कथम् आर्यो ऽभिधास्यति त्राहि इति वचनम् सीते यस् त्रायेत् त्रिदशान् अपि

Analysis

Word Lemma Parse
विगर्हितम् विगर्ह् pos=va,g=n,c=2,n=s,f=part
pos=i
नीचम् नीच pos=a,g=n,c=2,n=s
pos=i
कथम् कथम् pos=i
आर्यो आर्य pos=n,g=m,c=1,n=s
ऽभिधास्यति अभिधा pos=v,p=3,n=s,l=lrt
त्राहि त्रा pos=v,p=2,n=s,l=lot
इति इति pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
सीते सीता pos=n,g=f,c=8,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्रायेत् त्रा pos=v,p=3,n=s,l=vidhilin
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
अपि अपि pos=i