Original

न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् ।निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ॥ १० ॥

Segmented

न तत् पश्याम्य् अहम् रक्षो यद् अस्य भयम् आवहेत् निर्वृता भव न अस्ति एतत् केन अपि एवम् उदाहृतम्

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=2,n=s
पश्याम्य् दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
रक्षो रक्षस् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भयम् भय pos=n,g=n,c=2,n=s
आवहेत् आवह् pos=v,p=3,n=s,l=vidhilin
निर्वृता निर्वृत pos=a,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
केन pos=n,g=m,c=3,n=s
अपि अपि pos=i
एवम् एवम् pos=i
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part