Original

कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम ।कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति ॥ ६ ॥

Segmented

कच्चिज् जीवति वैदेही प्राणैः प्रियतरा मम कच्चित् प्रव्राजनम् सौम्य न मे मिथ्या भविष्यति

Analysis

Word Lemma Parse
कच्चिज् कश्चित् pos=n,g=n,c=2,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
वैदेही वैदेही pos=n,g=f,c=1,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतरा प्रियतर pos=a,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
प्रव्राजनम् प्रव्राजन pos=n,g=n,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मिथ्या मिथ्या pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt