Original

राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः ।क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ ३ ॥

Segmented

राज्य-भ्रष्टस्य दीनस्य दण्डकान् परिधावतः क्व सा दुःख-सहाया मे वैदेही तनु-मध्यमा

Analysis

Word Lemma Parse
राज्य राज्य pos=n,comp=y
भ्रष्टस्य भ्रंश् pos=va,g=m,c=6,n=s,f=part
दीनस्य दीन pos=a,g=m,c=6,n=s
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
परिधावतः परिधाव् pos=va,g=m,c=6,n=s,f=part
क्व क्व pos=i
सा तद् pos=n,g=f,c=1,n=s
दुःख दुःख pos=n,comp=y
सहाया सहाय pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वैदेही वैदेही pos=n,g=f,c=1,n=s
तनु तनु pos=a,comp=y
मध्यमा मध्यम pos=n,g=f,c=1,n=s