Original

स्वमाश्रमं संप्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् ।एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥ २० ॥

Segmented

स्वम् आश्रमम् संप्रविगाह्य वीरो विहार-देशान् अनुसृत्य कांश्चित् एतत् तद् इत्य् एव निवास-भूमौ प्रहृष्टरोमा व्यथितो

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
संप्रविगाह्य संप्रविगाह् pos=vi
वीरो वीर pos=n,g=m,c=1,n=s
विहार विहार pos=n,comp=y
देशान् देश pos=n,g=m,c=2,n=p
अनुसृत्य अनुसृ pos=vi
कांश्चित् कश्चित् pos=n,g=m,c=2,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
निवास निवास pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
प्रहृष्टरोमा व्यथ् pos=va,g=m,c=1,n=s,f=part
व्यथितो भू pos=v,p=3,n=s,l=lit