Original

विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च ।विनिःश्वसञ्शुष्कमुखो विषण्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ १९ ॥

Segmented

विगर्हमाणो ऽनुजम् आर्त-रूपम् क्षुधा श्रमाच् च एव पिपासया च विनिःश्वसञ् शुष्क-मुखः विषण्णः प्रतिश्रयम् प्राप्य समीक्ष्य शून्यम्

Analysis

Word Lemma Parse
विगर्हमाणो विगर्ह् pos=va,g=m,c=1,n=s,f=part
ऽनुजम् अनुज pos=n,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
श्रमाच् श्रम pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
पिपासया पिपासा pos=n,g=f,c=3,n=s
pos=i
विनिःश्वसञ् विनिःश्वस् pos=va,g=m,c=1,n=s,f=part
शुष्क शुष्क pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
विषण्णः विषद् pos=va,g=m,c=1,n=s,f=part
प्रतिश्रयम् प्रतिश्रय pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
समीक्ष्य समीक्ष् pos=vi
शून्यम् शून्य pos=a,g=m,c=2,n=s