Original

अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन ।किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥ १७ ॥

Segmented

अहो ऽस्मि व्यसने मग्नः सर्वथा रिपु-नाशन किम् त्व् इदानीम् करिष्यामि शङ्के प्राप्तव्यम् ईदृशम्

Analysis

Word Lemma Parse
अहो अहो pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
व्यसने व्यसन pos=n,g=n,c=7,n=s
मग्नः मज्ज् pos=va,g=m,c=1,n=s,f=part
सर्वथा सर्वथा pos=i
रिपु रिपु pos=n,comp=y
नाशन नाशन pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
त्व् तु pos=i
इदानीम् इदानीम् pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
प्राप्तव्यम् प्राप् pos=va,g=n,c=2,n=s,f=krtya
ईदृशम् ईदृश pos=a,g=n,c=2,n=s