Original

दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ।तैः सीता निहता घोरैर्भविष्यति न संशयः ॥ १६ ॥

Segmented

दुःखिताः खर-घातेन राक्षसाः पिशित-अशनाः तैः सीता निहता घोरैः भविष्यति न संशयः

Analysis

Word Lemma Parse
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
खर खर pos=n,comp=y
घातेन घात pos=n,g=m,c=3,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
पिशित पिशित pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
सीता सीता pos=n,g=f,c=1,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
घोरैः घोर pos=a,g=m,c=3,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s