Original

श्रुतश्च शङ्के वैदेह्या स स्वरः सदृशो मम ।त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥ १४ ॥

Segmented

श्रुतः च शङ्के वैदेह्या स स्वरः सदृशो मम त्रस्तया प्रेषितस् त्वम् च द्रष्टुम् माम् शीघ्रम् आगतः

Analysis

Word Lemma Parse
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
pos=i
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
स्वरः स्वर pos=n,g=m,c=1,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
त्रस्तया त्रस् pos=va,g=f,c=3,n=s,f=part
प्रेषितस् प्रेषय् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
द्रष्टुम् दृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part