Original

सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ १३ ॥

Segmented

सर्वथा रक्षसा तेन जिह्मेन सु दुरात्मना वदता लक्ष्मणैः इति उच्चैस् ते अपि जनितम् भयम्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
जिह्मेन जिह्म pos=a,g=n,c=3,n=s
सु सु pos=i
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
वदता वद् pos=va,g=n,c=3,n=s,f=part
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
इति इति pos=i
उच्चैस् उच्चैस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
जनितम् जनय् pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s