Original

स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः ।पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ १ ॥

Segmented

स दृष्ट्वा लक्ष्मणम् दीनम् शून्ये दशरथ-आत्मजः पर्यपृच्छत धर्म-आत्मा वैदेहीम् आगतम् विना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
शून्ये शून्य pos=n,g=n,c=7,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
विना विना pos=i