Original

अपि स्वस्ति भवेद्द्वाभ्यां रहिताभ्यां मया वने ।जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः ।निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च ॥ ९ ॥

Segmented

अपि स्वस्ति भवेद् द्वाभ्याम् रहिताभ्याम् मया वने जनस्थान-निमित्तम् हि कृत-वैरः ऽस्मि राक्षसैः निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च

Analysis

Word Lemma Parse
अपि अपि pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
द्वाभ्याम् द्वि pos=n,g=m,c=4,n=d
रहिताभ्याम् रहित pos=a,g=m,c=4,n=d
मया मद् pos=n,g=,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
जनस्थान जनस्थान pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
हि हि pos=i
कृत कृ pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
pos=i
घोराणि घोर pos=a,g=n,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
ऽद्य अद्य pos=i
बहूनि बहु pos=a,g=n,c=1,n=p
pos=i