Original

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः ।काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ॥ ७ ॥

Segmented

राक्षसैः सहितैः नूनम् सीताया ईप्सितो वधः काञ्चनः च मृगो भूत्वा व्यपनीय आश्रमात् तु माम्

Analysis

Word Lemma Parse
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
सहितैः सहित pos=a,g=m,c=3,n=p
नूनम् नूनम् pos=i
सीताया सीता pos=n,g=f,c=6,n=s
ईप्सितो ईप्सित pos=a,g=m,c=1,n=s
वधः वध pos=n,g=m,c=1,n=s
काञ्चनः काञ्चन pos=a,g=m,c=1,n=s
pos=i
मृगो मृग pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
व्यपनीय व्यपनी pos=vi
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s