Original

स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् ।तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ॥ ६ ॥

Segmented

स सौमित्रिः स्वरम् श्रुत्वा ताम् च हित्वा अथ मैथिलीम् तया एव प्रहितः क्षिप्रम् मद्-सकाशम् इह एष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
स्वरम् स्वर pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
हित्वा हा pos=vi
अथ अथ pos=i
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
एव एव pos=i
प्रहितः प्रहि pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
मद् मद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
इह इह pos=i
एष्यति pos=v,p=3,n=s,l=lrt