Original

मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम् ।विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि ॥ ५ ॥

Segmented

मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम् विक्रुष्टम् मृग-रूपेण लक्ष्मणः शृणुयाद् यदि

Analysis

Word Lemma Parse
मारीचेन मारीच pos=n,g=m,c=3,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
स्वरम् स्वर pos=n,g=m,c=2,n=s
आलक्ष्य आलक्षय् pos=vi
मामकम् मामक pos=a,g=,c=2,n=s
विक्रुष्टम् विक्रुष्ट pos=n,g=n,c=2,n=s
मृग मृग pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
शृणुयाद् श्रु pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i