Original

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा ।स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥ ४ ॥

Segmented

अशुभम् बत मन्ये ऽहम् गोमायुः वाश्यते यथा स्वस्ति स्याद् अपि वैदेह्या राक्षसैः भक्षणम् विना

Analysis

Word Lemma Parse
अशुभम् अशुभ pos=a,g=n,c=2,n=s
बत बत pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
गोमायुः गोमायु pos=n,g=m,c=1,n=s
वाश्यते वाश् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
भक्षणम् भक्षण pos=n,g=n,c=2,n=s
विना विना pos=i