Original

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ।चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ॥ ३ ॥

Segmented

स तस्य स्वरम् आज्ञाय दारुणम् रोम-हर्षणम् चिन्तयामास गोमायोः स्वरेण परिशङ्कितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्वरम् स्वर pos=n,g=m,c=2,n=s
आज्ञाय आज्ञा pos=vi
दारुणम् दारुण pos=a,g=m,c=2,n=s
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
गोमायोः गोमायु pos=n,g=m,c=6,n=s
स्वरेण स्वर pos=n,g=m,c=3,n=s
परिशङ्कितः परिशङ्क् pos=va,g=m,c=1,n=s,f=part