Original

तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् ।क्रूरस्वरोऽथ गोमायुर्विननादास्य पृष्ठतः ॥ २ ॥

Segmented

तस्य संत्वरमाणस्य द्रष्टु-कामस्य मैथिलीम् क्रूर-स्वरः ऽथ गोमायुः विननाद अस्य पृष्ठतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
संत्वरमाणस्य संत्वर् pos=va,g=m,c=6,n=s,f=part
द्रष्टु द्रष्टु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
क्रूर क्रूर pos=a,comp=y
स्वरः स्वर pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गोमायुः गोमायु pos=n,g=m,c=1,n=s
विननाद विनद् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i