Original

इदं हि रक्षोमृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम् ।हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव ॥ १९ ॥

Segmented

इदम् हि रक्षो मृग-संनिकाशम् प्रलोभ्य माम् दूरम् अनुप्रयातम् हतम् कथंचिन् महता श्रमेण स राक्षसो ऽभून् म्रियमाण एव

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
रक्षो रक्षस् pos=n,g=n,c=1,n=s
मृग मृग pos=n,comp=y
संनिकाशम् संनिकाश pos=a,g=n,c=1,n=s
प्रलोभ्य प्रलोभय् pos=vi
माम् मद् pos=n,g=,c=2,n=s
दूरम् दूर pos=a,g=n,c=2,n=s
अनुप्रयातम् अनुप्रया pos=va,g=m,c=2,n=s,f=part
हतम् हन् pos=va,g=n,c=1,n=s,f=part
कथंचिन् कथंचिद् pos=i
महता महत् pos=a,g=m,c=3,n=s
श्रमेण श्रम pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽभून् भू pos=v,p=3,n=s,l=lun
म्रियमाण मृ pos=va,g=m,c=1,n=s,f=part
एव एव pos=i