Original

ततोऽविदूरे रामेण समीयाय स लक्ष्मणः ।विषण्णः स विषण्णेन दुःखितो दुःखभागिना ॥ १३ ॥

Segmented

ततो ऽविदूरे रामेण समीयाय स विषण्णः स विषण्णेन दुःखितो दुःख-भागिना

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽविदूरे अविदूर pos=n,g=n,c=7,n=s
रामेण राम pos=n,g=m,c=3,n=s
समीयाय तद् pos=n,g=m,c=1,n=s
लक्ष्मण pos=n,g=m,c=1,n=s
विषण्णः विषद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विषण्णेन विषद् pos=va,g=m,c=3,n=s,f=part
दुःखितो दुःखित pos=a,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
भागिना भागिन् pos=a,g=m,c=3,n=s