Original

तं दीनमानसं दीनमासेदुर्मृगपक्षिणः ।सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ॥ ११ ॥

Segmented

तम् दीन-मानसम् दीनम् आसेदुः मृग-पक्षिणः सव्यम् कृत्वा महात्मानम् घोरांः च ससृजुः स्वरान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दीन दीन pos=a,comp=y
मानसम् मानस pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=n,c=2,n=s
आसेदुः आसद् pos=v,p=3,n=p,l=lit
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
सव्यम् सव्य pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
घोरांः घोर pos=a,g=m,c=2,n=p
pos=i
ससृजुः सृज् pos=v,p=3,n=p,l=lit
स्वरान् स्वर pos=n,g=m,c=2,n=p