Original

इत्येवं चिन्तयन्रामः श्रुत्वा गोमायुनिःस्वनम् ।आत्मनश्चापनयनं मृगरूपेण रक्षसा ।आजगाम जनस्थानं राघवः परिशङ्कितः ॥ १० ॥

Segmented

इत्य् एवम् चिन्तयन् रामः श्रुत्वा गोमायु-निःस्वनम् आत्मनः च अपनयनम् मृग-रूपेण रक्षसा आजगाम जनस्थानम् राघवः परिशङ्कितः

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
गोमायु गोमायु pos=n,comp=y
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
अपनयनम् अपनयन pos=n,g=n,c=2,n=s
मृग मृग pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
जनस्थानम् जनस्थान pos=n,g=n,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
परिशङ्कितः परिशङ्क् pos=va,g=m,c=1,n=s,f=part