Original

राक्षसं मृगरूपेण चरन्तं कामरूपिणम् ।निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत ॥ १ ॥

Segmented

राक्षसम् मृग-रूपेण चरन्तम् कामरूपिणम् निहत्य रामो मारीचम् तूर्णम् पथि

Analysis

Word Lemma Parse
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
मृग मृग pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
कामरूपिणम् कामरूपिन् pos=a,g=m,c=2,n=s
निहत्य निहन् pos=vi
रामो राम pos=n,g=m,c=1,n=s
मारीचम् मारीच pos=n,g=m,c=2,n=s
तूर्णम् पथिन् pos=n,g=m,c=7,n=s
पथि निवृत् pos=v,p=3,n=s,l=lan