Original

असुरैर्वा सुरैर्वा त्वं यद्यवधोऽसि रावण ।उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे ॥ ८ ॥

Segmented

असुरैः वा सुरैः वा त्वम् यद्य् अवधो ऽसि रावण उत्पाद्य सु महत् वैरम् जीवंस् तस्य न मोक्ष्यसे

Analysis

Word Lemma Parse
असुरैः असुर pos=n,g=m,c=3,n=p
वा वा pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
यद्य् यदि pos=i
अवधो वध् pos=v,p=2,n=s,l=lan
ऽसि अस् pos=v,p=2,n=s,l=lat
रावण रावण pos=n,g=m,c=8,n=s
उत्पाद्य उत्पादय् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
जीवंस् जीव् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt