Original

तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः ।शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः ॥ ७ ॥

Segmented

तस्य ज्या-विप्रमुक्ताः ते शराः काञ्चन-भूषणाः शरीरम् विधमिष्यन्ति गङ्गा-कूलम् इव ऊर्मयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
विप्रमुक्ताः विप्रमुच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
शरीरम् शरीर pos=n,g=n,c=2,n=s
विधमिष्यन्ति विधम् pos=v,p=3,n=p,l=lrt
गङ्गा गङ्गा pos=n,comp=y
कूलम् कूल pos=n,g=n,c=2,n=s
इव इव pos=i
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p