Original

य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः ।राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥ ६ ॥

Segmented

य एते राक्षसाः प्रोक्ता घोर-रूपाः महा-बलाः राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
राघवे राघव pos=n,g=m,c=7,n=s
निर्विषाः निर्विष pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सुपर्णे सुपर्ण pos=n,g=m,c=7,n=s
पन्नगा पन्नग pos=n,g=m,c=1,n=p
यथा यथा pos=i