Original

प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् ।शयिता त्वं हतः संख्ये जनस्थाने यथा खरः ॥ ५ ॥

Segmented

प्रत्यक्षम् यद्य् अहम् तस्य त्वया स्याम् धर्षिता बलात् शयिता त्वम् हतः संख्ये जनस्थाने यथा खरः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
यद्य् यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
धर्षिता धर्षय् pos=va,g=f,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s
शयिता शयितृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
यथा यथा pos=i
खरः खर pos=n,g=m,c=1,n=s