Original

इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः ।लक्ष्मणेन सह भ्रात्रा यस्ते प्राणां हरिष्यति ॥ ४ ॥

Segmented

इक्ष्वाकूणाम् कुले जातः सिंह-स्कन्धः महा-द्युतिः लक्ष्मणेन सह भ्रात्रा यस् ते प्राणान् हरिष्यति

Analysis

Word Lemma Parse
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
सिंह सिंह pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
यस् यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
हरिष्यति हृ pos=v,p=3,n=s,l=lrt