Original

सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम् ।सर्वकालमदैश्चापि द्विजैः समुपसेविताम् ॥ ३० ॥

Segmented

सर्व-काम-फलैः वृक्षैः नाना पुष्प-फलैः वृताम् सर्व-काल-मदैः च अपि द्विजैः समुपसेविताम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
फलैः फल pos=n,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
फलैः फल pos=n,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
काल काल pos=n,comp=y
मदैः मद pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
द्विजैः द्विज pos=n,g=m,c=3,n=p
समुपसेविताम् समुपसेव् pos=va,g=f,c=2,n=s,f=part