Original

रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः ।दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम ॥ ३ ॥

Segmented

रामो नाम स धर्म-आत्मा त्रिषु लोकेषु विश्रुतः दीर्घ-बाहुः विशाल-अक्षः दैवतम् स पतिः मम

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
नाम नाम pos=i
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विशाल विशाल pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s