Original

स ताः प्रोवाच राजा तु रावणो घोरदर्शनः ।प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम् ॥ २६ ॥

Segmented

स ताः प्रोवाच राजा तु रावणो घोर-दर्शनः प्रचाल्य चरण-उत्कर्षैः दारयन्न् इव मेदिनीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताः तद् pos=n,g=f,c=2,n=p
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
रावणो रावण pos=n,g=m,c=1,n=s
घोर घोर pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
प्रचाल्य प्रचालय् pos=vi
चरण चरण pos=n,comp=y
उत्कर्षैः उत्कर्ष pos=n,g=m,c=3,n=p
दारयन्न् दारय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s