Original

इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः ।राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत् ॥ २३ ॥

Segmented

इत्य् उक्त्वा परुषम् वाक्यम् रावणः शत्रु-रावणः राक्षसीः च ततः क्रुद्ध इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
रावणः रावण pos=a,g=m,c=1,n=s
राक्षसीः राक्षसी pos=n,g=f,c=2,n=p
pos=i
ततः ततस् pos=i
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan